Declension table of ?asthitvac

Deva

FeminineSingularDualPlural
Nominativeasthitvak asthitvacau asthitvacaḥ
Vocativeasthitvak asthitvacau asthitvacaḥ
Accusativeasthitvacam asthitvacau asthitvacaḥ
Instrumentalasthitvacā asthitvagbhyām asthitvagbhiḥ
Dativeasthitvace asthitvagbhyām asthitvagbhyaḥ
Ablativeasthitvacaḥ asthitvagbhyām asthitvagbhyaḥ
Genitiveasthitvacaḥ asthitvacoḥ asthitvacām
Locativeasthitvaci asthitvacoḥ asthitvakṣu

Compound asthitvak -

Adverb -asthitvak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria