Declension table of ?asthituṇḍa

Deva

MasculineSingularDualPlural
Nominativeasthituṇḍaḥ asthituṇḍau asthituṇḍāḥ
Vocativeasthituṇḍa asthituṇḍau asthituṇḍāḥ
Accusativeasthituṇḍam asthituṇḍau asthituṇḍān
Instrumentalasthituṇḍena asthituṇḍābhyām asthituṇḍaiḥ asthituṇḍebhiḥ
Dativeasthituṇḍāya asthituṇḍābhyām asthituṇḍebhyaḥ
Ablativeasthituṇḍāt asthituṇḍābhyām asthituṇḍebhyaḥ
Genitiveasthituṇḍasya asthituṇḍayoḥ asthituṇḍānām
Locativeasthituṇḍe asthituṇḍayoḥ asthituṇḍeṣu

Compound asthituṇḍa -

Adverb -asthituṇḍam -asthituṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria