Declension table of ?asthitoda

Deva

MasculineSingularDualPlural
Nominativeasthitodaḥ asthitodau asthitodāḥ
Vocativeasthitoda asthitodau asthitodāḥ
Accusativeasthitodam asthitodau asthitodān
Instrumentalasthitodena asthitodābhyām asthitodaiḥ asthitodebhiḥ
Dativeasthitodāya asthitodābhyām asthitodebhyaḥ
Ablativeasthitodāt asthitodābhyām asthitodebhyaḥ
Genitiveasthitodasya asthitodayoḥ asthitodānām
Locativeasthitode asthitodayoḥ asthitodeṣu

Compound asthitoda -

Adverb -asthitodam -asthitodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria