Declension table of ?asthiti

Deva

FeminineSingularDualPlural
Nominativeasthitiḥ asthitī asthitayaḥ
Vocativeasthite asthitī asthitayaḥ
Accusativeasthitim asthitī asthitīḥ
Instrumentalasthityā asthitibhyām asthitibhiḥ
Dativeasthityai asthitaye asthitibhyām asthitibhyaḥ
Ablativeasthityāḥ asthiteḥ asthitibhyām asthitibhyaḥ
Genitiveasthityāḥ asthiteḥ asthityoḥ asthitīnām
Locativeasthityām asthitau asthityoḥ asthitiṣu

Compound asthiti -

Adverb -asthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria