Declension table of ?asthitā

Deva

FeminineSingularDualPlural
Nominativeasthitā asthite asthitāḥ
Vocativeasthite asthite asthitāḥ
Accusativeasthitām asthite asthitāḥ
Instrumentalasthitayā asthitābhyām asthitābhiḥ
Dativeasthitāyai asthitābhyām asthitābhyaḥ
Ablativeasthitāyāḥ asthitābhyām asthitābhyaḥ
Genitiveasthitāyāḥ asthitayoḥ asthitānām
Locativeasthitāyām asthitayoḥ asthitāsu

Adverb -asthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria