Declension table of ?asthita

Deva

NeuterSingularDualPlural
Nominativeasthitam asthite asthitāni
Vocativeasthita asthite asthitāni
Accusativeasthitam asthite asthitāni
Instrumentalasthitena asthitābhyām asthitaiḥ
Dativeasthitāya asthitābhyām asthitebhyaḥ
Ablativeasthitāt asthitābhyām asthitebhyaḥ
Genitiveasthitasya asthitayoḥ asthitānām
Locativeasthite asthitayoḥ asthiteṣu

Compound asthita -

Adverb -asthitam -asthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria