Declension table of ?asthisthūṇa

Deva

NeuterSingularDualPlural
Nominativeasthisthūṇam asthisthūṇe asthisthūṇāni
Vocativeasthisthūṇa asthisthūṇe asthisthūṇāni
Accusativeasthisthūṇam asthisthūṇe asthisthūṇāni
Instrumentalasthisthūṇena asthisthūṇābhyām asthisthūṇaiḥ
Dativeasthisthūṇāya asthisthūṇābhyām asthisthūṇebhyaḥ
Ablativeasthisthūṇāt asthisthūṇābhyām asthisthūṇebhyaḥ
Genitiveasthisthūṇasya asthisthūṇayoḥ asthisthūṇānām
Locativeasthisthūṇe asthisthūṇayoḥ asthisthūṇeṣu

Compound asthisthūṇa -

Adverb -asthisthūṇam -asthisthūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria