Declension table of ?asthisambhava

Deva

NeuterSingularDualPlural
Nominativeasthisambhavam asthisambhave asthisambhavāni
Vocativeasthisambhava asthisambhave asthisambhavāni
Accusativeasthisambhavam asthisambhave asthisambhavāni
Instrumentalasthisambhavena asthisambhavābhyām asthisambhavaiḥ
Dativeasthisambhavāya asthisambhavābhyām asthisambhavebhyaḥ
Ablativeasthisambhavāt asthisambhavābhyām asthisambhavebhyaḥ
Genitiveasthisambhavasya asthisambhavayoḥ asthisambhavānām
Locativeasthisambhave asthisambhavayoḥ asthisambhaveṣu

Compound asthisambhava -

Adverb -asthisambhavam -asthisambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria