Declension table of ?asthisaṃyoga

Deva

MasculineSingularDualPlural
Nominativeasthisaṃyogaḥ asthisaṃyogau asthisaṃyogāḥ
Vocativeasthisaṃyoga asthisaṃyogau asthisaṃyogāḥ
Accusativeasthisaṃyogam asthisaṃyogau asthisaṃyogān
Instrumentalasthisaṃyogena asthisaṃyogābhyām asthisaṃyogaiḥ asthisaṃyogebhiḥ
Dativeasthisaṃyogāya asthisaṃyogābhyām asthisaṃyogebhyaḥ
Ablativeasthisaṃyogāt asthisaṃyogābhyām asthisaṃyogebhyaḥ
Genitiveasthisaṃyogasya asthisaṃyogayoḥ asthisaṃyogānām
Locativeasthisaṃyoge asthisaṃyogayoḥ asthisaṃyogeṣu

Compound asthisaṃyoga -

Adverb -asthisaṃyogam -asthisaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria