Declension table of ?asthisaṃhārī

Deva

FeminineSingularDualPlural
Nominativeasthisaṃhārī asthisaṃhāryau asthisaṃhāryaḥ
Vocativeasthisaṃhāri asthisaṃhāryau asthisaṃhāryaḥ
Accusativeasthisaṃhārīm asthisaṃhāryau asthisaṃhārīḥ
Instrumentalasthisaṃhāryā asthisaṃhārībhyām asthisaṃhārībhiḥ
Dativeasthisaṃhāryai asthisaṃhārībhyām asthisaṃhārībhyaḥ
Ablativeasthisaṃhāryāḥ asthisaṃhārībhyām asthisaṃhārībhyaḥ
Genitiveasthisaṃhāryāḥ asthisaṃhāryoḥ asthisaṃhārīṇām
Locativeasthisaṃhāryām asthisaṃhāryoḥ asthisaṃhārīṣu

Compound asthisaṃhāri - asthisaṃhārī -

Adverb -asthisaṃhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria