Declension table of ?asthisaṃhāraka

Deva

MasculineSingularDualPlural
Nominativeasthisaṃhārakaḥ asthisaṃhārakau asthisaṃhārakāḥ
Vocativeasthisaṃhāraka asthisaṃhārakau asthisaṃhārakāḥ
Accusativeasthisaṃhārakam asthisaṃhārakau asthisaṃhārakān
Instrumentalasthisaṃhārakeṇa asthisaṃhārakābhyām asthisaṃhārakaiḥ asthisaṃhārakebhiḥ
Dativeasthisaṃhārakāya asthisaṃhārakābhyām asthisaṃhārakebhyaḥ
Ablativeasthisaṃhārakāt asthisaṃhārakābhyām asthisaṃhārakebhyaḥ
Genitiveasthisaṃhārakasya asthisaṃhārakayoḥ asthisaṃhārakāṇām
Locativeasthisaṃhārake asthisaṃhārakayoḥ asthisaṃhārakeṣu

Compound asthisaṃhāraka -

Adverb -asthisaṃhārakam -asthisaṃhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria