Declension table of ?asthisaṃhāra

Deva

MasculineSingularDualPlural
Nominativeasthisaṃhāraḥ asthisaṃhārau asthisaṃhārāḥ
Vocativeasthisaṃhāra asthisaṃhārau asthisaṃhārāḥ
Accusativeasthisaṃhāram asthisaṃhārau asthisaṃhārān
Instrumentalasthisaṃhāreṇa asthisaṃhārābhyām asthisaṃhāraiḥ asthisaṃhārebhiḥ
Dativeasthisaṃhārāya asthisaṃhārābhyām asthisaṃhārebhyaḥ
Ablativeasthisaṃhārāt asthisaṃhārābhyām asthisaṃhārebhyaḥ
Genitiveasthisaṃhārasya asthisaṃhārayoḥ asthisaṃhārāṇām
Locativeasthisaṃhāre asthisaṃhārayoḥ asthisaṃhāreṣu

Compound asthisaṃhāra -

Adverb -asthisaṃhāram -asthisaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria