Declension table of ?asthikuṇḍa

Deva

NeuterSingularDualPlural
Nominativeasthikuṇḍam asthikuṇḍe asthikuṇḍāni
Vocativeasthikuṇḍa asthikuṇḍe asthikuṇḍāni
Accusativeasthikuṇḍam asthikuṇḍe asthikuṇḍāni
Instrumentalasthikuṇḍena asthikuṇḍābhyām asthikuṇḍaiḥ
Dativeasthikuṇḍāya asthikuṇḍābhyām asthikuṇḍebhyaḥ
Ablativeasthikuṇḍāt asthikuṇḍābhyām asthikuṇḍebhyaḥ
Genitiveasthikuṇḍasya asthikuṇḍayoḥ asthikuṇḍānām
Locativeasthikuṇḍe asthikuṇḍayoḥ asthikuṇḍeṣu

Compound asthikuṇḍa -

Adverb -asthikuṇḍam -asthikuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria