Declension table of ?asthiketu

Deva

MasculineSingularDualPlural
Nominativeasthiketuḥ asthiketū asthiketavaḥ
Vocativeasthiketo asthiketū asthiketavaḥ
Accusativeasthiketum asthiketū asthiketūn
Instrumentalasthiketunā asthiketubhyām asthiketubhiḥ
Dativeasthiketave asthiketubhyām asthiketubhyaḥ
Ablativeasthiketoḥ asthiketubhyām asthiketubhyaḥ
Genitiveasthiketoḥ asthiketvoḥ asthiketūnām
Locativeasthiketau asthiketvoḥ asthiketuṣu

Compound asthiketu -

Adverb -asthiketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria