Declension table of ?asthika

Deva

NeuterSingularDualPlural
Nominativeasthikam asthike asthikāni
Vocativeasthika asthike asthikāni
Accusativeasthikam asthike asthikāni
Instrumentalasthikena asthikābhyām asthikaiḥ
Dativeasthikāya asthikābhyām asthikebhyaḥ
Ablativeasthikāt asthikābhyām asthikebhyaḥ
Genitiveasthikasya asthikayoḥ asthikānām
Locativeasthike asthikayoḥ asthikeṣu

Compound asthika -

Adverb -asthikam -asthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria