Declension table of ?asthikṛt

Deva

NeuterSingularDualPlural
Nominativeasthikṛt asthikṛtī asthikṛnti
Vocativeasthikṛt asthikṛtī asthikṛnti
Accusativeasthikṛt asthikṛtī asthikṛnti
Instrumentalasthikṛtā asthikṛdbhyām asthikṛdbhiḥ
Dativeasthikṛte asthikṛdbhyām asthikṛdbhyaḥ
Ablativeasthikṛtaḥ asthikṛdbhyām asthikṛdbhyaḥ
Genitiveasthikṛtaḥ asthikṛtoḥ asthikṛtām
Locativeasthikṛti asthikṛtoḥ asthikṛtsu

Compound asthikṛt -

Adverb -asthikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria