Declension table of ?asthija

Deva

NeuterSingularDualPlural
Nominativeasthijam asthije asthijāni
Vocativeasthija asthije asthijāni
Accusativeasthijam asthije asthijāni
Instrumentalasthijena asthijābhyām asthijaiḥ
Dativeasthijāya asthijābhyām asthijebhyaḥ
Ablativeasthijāt asthijābhyām asthijebhyaḥ
Genitiveasthijasya asthijayoḥ asthijānām
Locativeasthije asthijayoḥ asthijeṣu

Compound asthija -

Adverb -asthijam -asthijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria