Declension table of ?asthidhanvan

Deva

MasculineSingularDualPlural
Nominativeasthidhanvā asthidhanvānau asthidhanvānaḥ
Vocativeasthidhanvan asthidhanvānau asthidhanvānaḥ
Accusativeasthidhanvānam asthidhanvānau asthidhanvanaḥ
Instrumentalasthidhanvanā asthidhanvabhyām asthidhanvabhiḥ
Dativeasthidhanvane asthidhanvabhyām asthidhanvabhyaḥ
Ablativeasthidhanvanaḥ asthidhanvabhyām asthidhanvabhyaḥ
Genitiveasthidhanvanaḥ asthidhanvanoḥ asthidhanvanām
Locativeasthidhanvani asthidhanvanoḥ asthidhanvasu

Compound asthidhanva -

Adverb -asthidhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria