Declension table of ?asthidantamayā

Deva

FeminineSingularDualPlural
Nominativeasthidantamayā asthidantamaye asthidantamayāḥ
Vocativeasthidantamaye asthidantamaye asthidantamayāḥ
Accusativeasthidantamayām asthidantamaye asthidantamayāḥ
Instrumentalasthidantamayayā asthidantamayābhyām asthidantamayābhiḥ
Dativeasthidantamayāyai asthidantamayābhyām asthidantamayābhyaḥ
Ablativeasthidantamayāyāḥ asthidantamayābhyām asthidantamayābhyaḥ
Genitiveasthidantamayāyāḥ asthidantamayayoḥ asthidantamayānām
Locativeasthidantamayāyām asthidantamayayoḥ asthidantamayāsu

Adverb -asthidantamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria