Declension table of ?asthidantamaya

Deva

NeuterSingularDualPlural
Nominativeasthidantamayam asthidantamaye asthidantamayāni
Vocativeasthidantamaya asthidantamaye asthidantamayāni
Accusativeasthidantamayam asthidantamaye asthidantamayāni
Instrumentalasthidantamayena asthidantamayābhyām asthidantamayaiḥ
Dativeasthidantamayāya asthidantamayābhyām asthidantamayebhyaḥ
Ablativeasthidantamayāt asthidantamayābhyām asthidantamayebhyaḥ
Genitiveasthidantamayasya asthidantamayayoḥ asthidantamayānām
Locativeasthidantamaye asthidantamayayoḥ asthidantamayeṣu

Compound asthidantamaya -

Adverb -asthidantamayam -asthidantamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria