Declension table of ?asthicitā

Deva

FeminineSingularDualPlural
Nominativeasthicitā asthicite asthicitāḥ
Vocativeasthicite asthicite asthicitāḥ
Accusativeasthicitām asthicite asthicitāḥ
Instrumentalasthicitayā asthicitābhyām asthicitābhiḥ
Dativeasthicitāyai asthicitābhyām asthicitābhyaḥ
Ablativeasthicitāyāḥ asthicitābhyām asthicitābhyaḥ
Genitiveasthicitāyāḥ asthicitayoḥ asthicitānām
Locativeasthicitāyām asthicitayoḥ asthicitāsu

Adverb -asthicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria