Declension table of ?asthicit

Deva

NeuterSingularDualPlural
Nominativeasthicit asthicitī asthicinti
Vocativeasthicit asthicitī asthicinti
Accusativeasthicit asthicitī asthicinti
Instrumentalasthicitā asthicidbhyām asthicidbhiḥ
Dativeasthicite asthicidbhyām asthicidbhyaḥ
Ablativeasthicitaḥ asthicidbhyām asthicidbhyaḥ
Genitiveasthicitaḥ asthicitoḥ asthicitām
Locativeasthiciti asthicitoḥ asthicitsu

Compound asthicit -

Adverb -asthicit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria