Declension table of ?asthibhuj

Deva

MasculineSingularDualPlural
Nominativeasthibhuk asthibhujau asthibhujaḥ
Vocativeasthibhuk asthibhujau asthibhujaḥ
Accusativeasthibhujam asthibhujau asthibhujaḥ
Instrumentalasthibhujā asthibhugbhyām asthibhugbhiḥ
Dativeasthibhuje asthibhugbhyām asthibhugbhyaḥ
Ablativeasthibhujaḥ asthibhugbhyām asthibhugbhyaḥ
Genitiveasthibhujaḥ asthibhujoḥ asthibhujām
Locativeasthibhuji asthibhujoḥ asthibhukṣu

Compound asthibhuk -

Adverb -asthibhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria