Declension table of ?asthibheda

Deva

MasculineSingularDualPlural
Nominativeasthibhedaḥ asthibhedau asthibhedāḥ
Vocativeasthibheda asthibhedau asthibhedāḥ
Accusativeasthibhedam asthibhedau asthibhedān
Instrumentalasthibhedena asthibhedābhyām asthibhedaiḥ asthibhedebhiḥ
Dativeasthibhedāya asthibhedābhyām asthibhedebhyaḥ
Ablativeasthibhedāt asthibhedābhyām asthibhedebhyaḥ
Genitiveasthibhedasya asthibhedayoḥ asthibhedānām
Locativeasthibhede asthibhedayoḥ asthibhedeṣu

Compound asthibheda -

Adverb -asthibhedam -asthibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria