Declension table of ?asthibhakṣa

Deva

MasculineSingularDualPlural
Nominativeasthibhakṣaḥ asthibhakṣau asthibhakṣāḥ
Vocativeasthibhakṣa asthibhakṣau asthibhakṣāḥ
Accusativeasthibhakṣam asthibhakṣau asthibhakṣān
Instrumentalasthibhakṣeṇa asthibhakṣābhyām asthibhakṣaiḥ asthibhakṣebhiḥ
Dativeasthibhakṣāya asthibhakṣābhyām asthibhakṣebhyaḥ
Ablativeasthibhakṣāt asthibhakṣābhyām asthibhakṣebhyaḥ
Genitiveasthibhakṣasya asthibhakṣayoḥ asthibhakṣāṇām
Locativeasthibhakṣe asthibhakṣayoḥ asthibhakṣeṣu

Compound asthibhakṣa -

Adverb -asthibhakṣam -asthibhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria