Declension table of ?asthanvat

Deva

MasculineSingularDualPlural
Nominativeasthanvān asthanvantau asthanvantaḥ
Vocativeasthanvan asthanvantau asthanvantaḥ
Accusativeasthanvantam asthanvantau asthanvataḥ
Instrumentalasthanvatā asthanvadbhyām asthanvadbhiḥ
Dativeasthanvate asthanvadbhyām asthanvadbhyaḥ
Ablativeasthanvataḥ asthanvadbhyām asthanvadbhyaḥ
Genitiveasthanvataḥ asthanvatoḥ asthanvatām
Locativeasthanvati asthanvatoḥ asthanvatsu

Compound asthanvat -

Adverb -asthanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria