Declension table of ?asthāyitva

Deva

NeuterSingularDualPlural
Nominativeasthāyitvam asthāyitve asthāyitvāni
Vocativeasthāyitva asthāyitve asthāyitvāni
Accusativeasthāyitvam asthāyitve asthāyitvāni
Instrumentalasthāyitvena asthāyitvābhyām asthāyitvaiḥ
Dativeasthāyitvāya asthāyitvābhyām asthāyitvebhyaḥ
Ablativeasthāyitvāt asthāyitvābhyām asthāyitvebhyaḥ
Genitiveasthāyitvasya asthāyitvayoḥ asthāyitvānām
Locativeasthāyitve asthāyitvayoḥ asthāyitveṣu

Compound asthāyitva -

Adverb -asthāyitvam -asthāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria