Declension table of ?asthāsnu

Deva

NeuterSingularDualPlural
Nominativeasthāsnu asthāsnunī asthāsnūni
Vocativeasthāsnu asthāsnunī asthāsnūni
Accusativeasthāsnu asthāsnunī asthāsnūni
Instrumentalasthāsnunā asthāsnubhyām asthāsnubhiḥ
Dativeasthāsnune asthāsnubhyām asthāsnubhyaḥ
Ablativeasthāsnunaḥ asthāsnubhyām asthāsnubhyaḥ
Genitiveasthāsnunaḥ asthāsnunoḥ asthāsnūnām
Locativeasthāsnuni asthāsnunoḥ asthāsnuṣu

Compound asthāsnu -

Adverb -asthāsnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria