Declension table of ?asthānin

Deva

NeuterSingularDualPlural
Nominativeasthāni asthāninī asthānīni
Vocativeasthānin asthāni asthāninī asthānīni
Accusativeasthāni asthāninī asthānīni
Instrumentalasthāninā asthānibhyām asthānibhiḥ
Dativeasthānine asthānibhyām asthānibhyaḥ
Ablativeasthāninaḥ asthānibhyām asthānibhyaḥ
Genitiveasthāninaḥ asthāninoḥ asthāninām
Locativeasthānini asthāninoḥ asthāniṣu

Compound asthāni -

Adverb -asthāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria