Declension table of ?asthānayukta

Deva

NeuterSingularDualPlural
Nominativeasthānayuktam asthānayukte asthānayuktāni
Vocativeasthānayukta asthānayukte asthānayuktāni
Accusativeasthānayuktam asthānayukte asthānayuktāni
Instrumentalasthānayuktena asthānayuktābhyām asthānayuktaiḥ
Dativeasthānayuktāya asthānayuktābhyām asthānayuktebhyaḥ
Ablativeasthānayuktāt asthānayuktābhyām asthānayuktebhyaḥ
Genitiveasthānayuktasya asthānayuktayoḥ asthānayuktānām
Locativeasthānayukte asthānayuktayoḥ asthānayukteṣu

Compound asthānayukta -

Adverb -asthānayuktam -asthānayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria