Declension table of ?asthānayukta

Deva

MasculineSingularDualPlural
Nominativeasthānayuktaḥ asthānayuktau asthānayuktāḥ
Vocativeasthānayukta asthānayuktau asthānayuktāḥ
Accusativeasthānayuktam asthānayuktau asthānayuktān
Instrumentalasthānayuktena asthānayuktābhyām asthānayuktaiḥ asthānayuktebhiḥ
Dativeasthānayuktāya asthānayuktābhyām asthānayuktebhyaḥ
Ablativeasthānayuktāt asthānayuktābhyām asthānayuktebhyaḥ
Genitiveasthānayuktasya asthānayuktayoḥ asthānayuktānām
Locativeasthānayukte asthānayuktayoḥ asthānayukteṣu

Compound asthānayukta -

Adverb -asthānayuktam -asthānayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria