Declension table of ?asthānasthapadā

Deva

FeminineSingularDualPlural
Nominativeasthānasthapadā asthānasthapade asthānasthapadāḥ
Vocativeasthānasthapade asthānasthapade asthānasthapadāḥ
Accusativeasthānasthapadām asthānasthapade asthānasthapadāḥ
Instrumentalasthānasthapadayā asthānasthapadābhyām asthānasthapadābhiḥ
Dativeasthānasthapadāyai asthānasthapadābhyām asthānasthapadābhyaḥ
Ablativeasthānasthapadāyāḥ asthānasthapadābhyām asthānasthapadābhyaḥ
Genitiveasthānasthapadāyāḥ asthānasthapadayoḥ asthānasthapadānām
Locativeasthānasthapadāyām asthānasthapadayoḥ asthānasthapadāsu

Adverb -asthānasthapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria