Declension table of ?asthānasthapada

Deva

NeuterSingularDualPlural
Nominativeasthānasthapadam asthānasthapade asthānasthapadāni
Vocativeasthānasthapada asthānasthapade asthānasthapadāni
Accusativeasthānasthapadam asthānasthapade asthānasthapadāni
Instrumentalasthānasthapadena asthānasthapadābhyām asthānasthapadaiḥ
Dativeasthānasthapadāya asthānasthapadābhyām asthānasthapadebhyaḥ
Ablativeasthānasthapadāt asthānasthapadābhyām asthānasthapadebhyaḥ
Genitiveasthānasthapadasya asthānasthapadayoḥ asthānasthapadānām
Locativeasthānasthapade asthānasthapadayoḥ asthānasthapadeṣu

Compound asthānasthapada -

Adverb -asthānasthapadam -asthānasthapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria