Declension table of ?asthānasthapada

Deva

MasculineSingularDualPlural
Nominativeasthānasthapadaḥ asthānasthapadau asthānasthapadāḥ
Vocativeasthānasthapada asthānasthapadau asthānasthapadāḥ
Accusativeasthānasthapadam asthānasthapadau asthānasthapadān
Instrumentalasthānasthapadena asthānasthapadābhyām asthānasthapadaiḥ asthānasthapadebhiḥ
Dativeasthānasthapadāya asthānasthapadābhyām asthānasthapadebhyaḥ
Ablativeasthānasthapadāt asthānasthapadābhyām asthānasthapadebhyaḥ
Genitiveasthānasthapadasya asthānasthapadayoḥ asthānasthapadānām
Locativeasthānasthapade asthānasthapadayoḥ asthānasthapadeṣu

Compound asthānasthapada -

Adverb -asthānasthapadam -asthānasthapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria