Declension table of ?asthāgha

Deva

MasculineSingularDualPlural
Nominativeasthāghaḥ asthāghau asthāghāḥ
Vocativeasthāgha asthāghau asthāghāḥ
Accusativeasthāgham asthāghau asthāghān
Instrumentalasthāghena asthāghābhyām asthāghaiḥ asthāghebhiḥ
Dativeasthāghāya asthāghābhyām asthāghebhyaḥ
Ablativeasthāghāt asthāghābhyām asthāghebhyaḥ
Genitiveasthāghasya asthāghayoḥ asthāghānām
Locativeasthāghe asthāghayoḥ asthāgheṣu

Compound asthāgha -

Adverb -asthāgham -asthāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria