Declension table of ?astaśikhara

Deva

MasculineSingularDualPlural
Nominativeastaśikharaḥ astaśikharau astaśikharāḥ
Vocativeastaśikhara astaśikharau astaśikharāḥ
Accusativeastaśikharam astaśikharau astaśikharān
Instrumentalastaśikhareṇa astaśikharābhyām astaśikharaiḥ astaśikharebhiḥ
Dativeastaśikharāya astaśikharābhyām astaśikharebhyaḥ
Ablativeastaśikharāt astaśikharābhyām astaśikharebhyaḥ
Genitiveastaśikharasya astaśikharayoḥ astaśikharāṇām
Locativeastaśikhare astaśikharayoḥ astaśikhareṣu

Compound astaśikhara -

Adverb -astaśikharam -astaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria