Declension table of ?astavyastā

Deva

FeminineSingularDualPlural
Nominativeastavyastā astavyaste astavyastāḥ
Vocativeastavyaste astavyaste astavyastāḥ
Accusativeastavyastām astavyaste astavyastāḥ
Instrumentalastavyastayā astavyastābhyām astavyastābhiḥ
Dativeastavyastāyai astavyastābhyām astavyastābhyaḥ
Ablativeastavyastāyāḥ astavyastābhyām astavyastābhyaḥ
Genitiveastavyastāyāḥ astavyastayoḥ astavyastānām
Locativeastavyastāyām astavyastayoḥ astavyastāsu

Adverb -astavyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria