Declension table of ?astatāti

Deva

FeminineSingularDualPlural
Nominativeastatātiḥ astatātī astatātayaḥ
Vocativeastatāte astatātī astatātayaḥ
Accusativeastatātim astatātī astatātīḥ
Instrumentalastatātyā astatātibhyām astatātibhiḥ
Dativeastatātyai astatātaye astatātibhyām astatātibhyaḥ
Ablativeastatātyāḥ astatāteḥ astatātibhyām astatātibhyaḥ
Genitiveastatātyāḥ astatāteḥ astatātyoḥ astatātīnām
Locativeastatātyām astatātau astatātyoḥ astatātiṣu

Compound astatāti -

Adverb -astatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria