Declension table of ?astasaṅkhya

Deva

NeuterSingularDualPlural
Nominativeastasaṅkhyam astasaṅkhye astasaṅkhyāni
Vocativeastasaṅkhya astasaṅkhye astasaṅkhyāni
Accusativeastasaṅkhyam astasaṅkhye astasaṅkhyāni
Instrumentalastasaṅkhyena astasaṅkhyābhyām astasaṅkhyaiḥ
Dativeastasaṅkhyāya astasaṅkhyābhyām astasaṅkhyebhyaḥ
Ablativeastasaṅkhyāt astasaṅkhyābhyām astasaṅkhyebhyaḥ
Genitiveastasaṅkhyasya astasaṅkhyayoḥ astasaṅkhyānām
Locativeastasaṅkhye astasaṅkhyayoḥ astasaṅkhyeṣu

Compound astasaṅkhya -

Adverb -astasaṅkhyam -astasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria