Declension table of ?astasaṅkhya

Deva

MasculineSingularDualPlural
Nominativeastasaṅkhyaḥ astasaṅkhyau astasaṅkhyāḥ
Vocativeastasaṅkhya astasaṅkhyau astasaṅkhyāḥ
Accusativeastasaṅkhyam astasaṅkhyau astasaṅkhyān
Instrumentalastasaṅkhyena astasaṅkhyābhyām astasaṅkhyaiḥ astasaṅkhyebhiḥ
Dativeastasaṅkhyāya astasaṅkhyābhyām astasaṅkhyebhyaḥ
Ablativeastasaṅkhyāt astasaṅkhyābhyām astasaṅkhyebhyaḥ
Genitiveastasaṅkhyasya astasaṅkhyayoḥ astasaṅkhyānām
Locativeastasaṅkhye astasaṅkhyayoḥ astasaṅkhyeṣu

Compound astasaṅkhya -

Adverb -astasaṅkhyam -astasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria