Declension table of ?astarya

Deva

NeuterSingularDualPlural
Nominativeastaryam astarye astaryāṇi
Vocativeastarya astarye astaryāṇi
Accusativeastaryam astarye astaryāṇi
Instrumentalastaryeṇa astaryābhyām astaryaiḥ
Dativeastaryāya astaryābhyām astaryebhyaḥ
Ablativeastaryāt astaryābhyām astaryebhyaḥ
Genitiveastaryasya astaryayoḥ astaryāṇām
Locativeastarye astaryayoḥ astaryeṣu

Compound astarya -

Adverb -astaryam -astaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria