Declension table of ?astarāśi

Deva

MasculineSingularDualPlural
Nominativeastarāśiḥ astarāśī astarāśayaḥ
Vocativeastarāśe astarāśī astarāśayaḥ
Accusativeastarāśim astarāśī astarāśīn
Instrumentalastarāśinā astarāśibhyām astarāśibhiḥ
Dativeastarāśaye astarāśibhyām astarāśibhyaḥ
Ablativeastarāśeḥ astarāśibhyām astarāśibhyaḥ
Genitiveastarāśeḥ astarāśyoḥ astarāśīnām
Locativeastarāśau astarāśyoḥ astarāśiṣu

Compound astarāśi -

Adverb -astarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria