Declension table of ?astanimagna

Deva

MasculineSingularDualPlural
Nominativeastanimagnaḥ astanimagnau astanimagnāḥ
Vocativeastanimagna astanimagnau astanimagnāḥ
Accusativeastanimagnam astanimagnau astanimagnān
Instrumentalastanimagnena astanimagnābhyām astanimagnaiḥ astanimagnebhiḥ
Dativeastanimagnāya astanimagnābhyām astanimagnebhyaḥ
Ablativeastanimagnāt astanimagnābhyām astanimagnebhyaḥ
Genitiveastanimagnasya astanimagnayoḥ astanimagnānām
Locativeastanimagne astanimagnayoḥ astanimagneṣu

Compound astanimagna -

Adverb -astanimagnam -astanimagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria