Declension table of ?astamitoditā

Deva

FeminineSingularDualPlural
Nominativeastamitoditā astamitodite astamitoditāḥ
Vocativeastamitodite astamitodite astamitoditāḥ
Accusativeastamitoditām astamitodite astamitoditāḥ
Instrumentalastamitoditayā astamitoditābhyām astamitoditābhiḥ
Dativeastamitoditāyai astamitoditābhyām astamitoditābhyaḥ
Ablativeastamitoditāyāḥ astamitoditābhyām astamitoditābhyaḥ
Genitiveastamitoditāyāḥ astamitoditayoḥ astamitoditānām
Locativeastamitoditāyām astamitoditayoḥ astamitoditāsu

Adverb -astamitoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria