Declension table of ?astamita

Deva

NeuterSingularDualPlural
Nominativeastamitam astamite astamitāni
Vocativeastamita astamite astamitāni
Accusativeastamitam astamite astamitāni
Instrumentalastamitena astamitābhyām astamitaiḥ
Dativeastamitāya astamitābhyām astamitebhyaḥ
Ablativeastamitāt astamitābhyām astamitebhyaḥ
Genitiveastamitasya astamitayoḥ astamitānām
Locativeastamite astamitayoḥ astamiteṣu

Compound astamita -

Adverb -astamitam -astamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria