Declension table of ?astamita

Deva

MasculineSingularDualPlural
Nominativeastamitaḥ astamitau astamitāḥ
Vocativeastamita astamitau astamitāḥ
Accusativeastamitam astamitau astamitān
Instrumentalastamitena astamitābhyām astamitaiḥ astamitebhiḥ
Dativeastamitāya astamitābhyām astamitebhyaḥ
Ablativeastamitāt astamitābhyām astamitebhyaḥ
Genitiveastamitasya astamitayoḥ astamitānām
Locativeastamite astamitayoḥ astamiteṣu

Compound astamita -

Adverb -astamitam -astamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria