Declension table of ?astambhā

Deva

FeminineSingularDualPlural
Nominativeastambhā astambhe astambhāḥ
Vocativeastambhe astambhe astambhāḥ
Accusativeastambhām astambhe astambhāḥ
Instrumentalastambhayā astambhābhyām astambhābhiḥ
Dativeastambhāyai astambhābhyām astambhābhyaḥ
Ablativeastambhāyāḥ astambhābhyām astambhābhyaḥ
Genitiveastambhāyāḥ astambhayoḥ astambhānām
Locativeastambhāyām astambhayoḥ astambhāsu

Adverb -astambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria