Declension table of ?astambha

Deva

NeuterSingularDualPlural
Nominativeastambham astambhe astambhāni
Vocativeastambha astambhe astambhāni
Accusativeastambham astambhe astambhāni
Instrumentalastambhena astambhābhyām astambhaiḥ
Dativeastambhāya astambhābhyām astambhebhyaḥ
Ablativeastambhāt astambhābhyām astambhebhyaḥ
Genitiveastambhasya astambhayoḥ astambhānām
Locativeastambhe astambhayoḥ astambheṣu

Compound astambha -

Adverb -astambham -astambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria