Declension table of ?astamastaka

Deva

NeuterSingularDualPlural
Nominativeastamastakam astamastake astamastakāni
Vocativeastamastaka astamastake astamastakāni
Accusativeastamastakam astamastake astamastakāni
Instrumentalastamastakena astamastakābhyām astamastakaiḥ
Dativeastamastakāya astamastakābhyām astamastakebhyaḥ
Ablativeastamastakāt astamastakābhyām astamastakebhyaḥ
Genitiveastamastakasya astamastakayoḥ astamastakānām
Locativeastamastake astamastakayoḥ astamastakeṣu

Compound astamastaka -

Adverb -astamastakam -astamastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria