Declension table of ?astamana

Deva

NeuterSingularDualPlural
Nominativeastamanam astamane astamanāni
Vocativeastamana astamane astamanāni
Accusativeastamanam astamane astamanāni
Instrumentalastamanena astamanābhyām astamanaiḥ
Dativeastamanāya astamanābhyām astamanebhyaḥ
Ablativeastamanāt astamanābhyām astamanebhyaḥ
Genitiveastamanasya astamanayoḥ astamanānām
Locativeastamane astamanayoḥ astamaneṣu

Compound astamana -

Adverb -astamanam -astamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria